SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ __ पंचसं नाग १ टीका ॥३॥ यादृष्टिरवेत्यदोषः । तच्च मिथ्यात्वं पंचनेदं, ते च पंच नेदा नपरिष्टाहदयंते. तथा प्रायमौपशमिकसम्य+ क्त्वलानलकणं सादयति अपनयतीत्यासादनं, अनंतानुबंधिकषायवेदनं, 'अत्र पृष्टोदरादित्वा. त् यशदलोपः, कृबहुलमिति वचनाच्च कर्नर्यनट् ' सति हि अस्मिन् परमानंदरूपाऽनंतसुखफलदो निःश्रेयसतरुबीजनूत औपशमिकसम्यक्त्वलानो जघन्यतः समयमात्रेणोत्कर्षतः ष. डावलिकान्निरवगवतीति. सह आसादनेन वर्तत इति सासादनः, सम्यक अविपर्यस्ता दृष्टिर्जिर नप्रणीतवस्तुप्रतिपनिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानं. सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्रायं शब्दार्थः-सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः, यथा हि भुक्तदोरान विषयव्यतीकचित्तः पुरुषस्तक्ष्मनकाले कीरानरसमास्वादयति, तश्रेषोऽपि मिथ्यात्वा- निमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुक्ष्मन् तइसमास्वादयति, ततः स चासौ सम्यग्दृष्टिश्च स सास्वादनसम्यग्दृष्टिः, तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानं. ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy