________________
नाग १
काय
पंचसं एतच्चैवं नवति
इह गंजीराऽपारसंसारपारावारमध्यमध्यासिनो जंतुर्मिथ्यादर्शनमोहनीयादिप्रत्ययमनं
तपुजलपरावान् यावत् अनेकशारीरिकमानसिकःखलदाण्यनुनूय कथमपि तथान्नव्यत्व॥४४॥ परिपाकवशतो गिरिसरिदुपलघोलनाकलन अनान्नोगनिर्वर्तितेन यथाप्रवृत्तकरणेन 'करणं
र परिणामोऽत्रेति वचनात् ' अध्यवसायविशेषरूपेण ज्ञानावरणीयादिकर्माण्यायुर्वर्जीनि सर्वार एयपि पढ्योपमाऽसंख्ययन्नागन्यूनैकसागरोपमकोटाकोटिस्थितिकानि करोति. अत्र चांतरे
जीवस्य कर्मपरिणामजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिरुचिरप्ररूढगुपिलवल्कलग्रं
श्रिवद् पुर्नेदोऽनिन्नपूर्वोऽयं ग्रंथिनवति. यदुक्तंभ तहिं अंतरम्मि जीवस्स । हवा हु अन्निन्नपुवो गंगी ॥ एवं जिणा वेति । गनिनि सु.
प्रेन ॥१॥ करकडघणनिविम-रूढगूढगंठिव्व ॥ जीवस्स कम्मजमिन । घणरागदोसपरि णामो ॥१॥ इमं च ग्रंभिं यावदनव्या अपि यथाप्रवृत्तकरणेन कर्म कपयित्वा अनंतशः समागवति, यमुक्तमावश्यकटीकायां-अन्नव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रंश्रिमासा.
॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org