SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ ॥ ५॥ द्य अर्हदादिविनूतिदर्शनतः प्रयोजनांतरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलानो नवति, न शेषलान इति. एतदनंतरं पुनः कश्चिदेव महात्मा समासनपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेवाऽपूर्वकरणरूपया परमविशुद्ध्या यथोक्तस्वरूपस्य अंग्रेर्नेदं विधाय मिथ्यात्वमोहनीयकर्मस्थितेरंतर्मुहुर्तमुदयकणाऽपरि अतिक्रम्याऽनिवृत्तिकर. णसंझितेन विशुझिविशेषेणांतमुहूर्तकालप्रमाणमंतरकरणं करोति. अत्र यथाप्रवृत्त करणाऽपू. करणाऽनिवृत्तिकरणानामयं क्रमः-जा गंगी ता पढमं । गठि समश्चतो हव बीयं ॥ अणियट्टीकरणं पुण । सम्मत्तपुरको जीवे ॥१॥ अत्र — गठि समश्चतोनि' ग्रंथि समय तिक्रामतो निंदानस्येत्यर्थः, 'सम्मत्तपुरस्कडेति' सम्यक्त्वं पुरोऽग्रे कृतं येन तस्मिन, आसनसम्यक्त्वे जीवे अनिवृत्तिकरणं नवतीत्यर्थः, तस्मिश्चांतरकरणे कृते सति तस्य कर्मणः स्थितिघ्यं नवति. अंतरकरणाऽधस्तनी प्रश्रमा स्थितिरंतर्मुहूर्तप्रमाणा, तस्यैव चांतरकरण- । स्योपरितनी वितीया, ततः प्रश्रमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरंतर्मुहूर्तेन पु- नस्तस्यामपगतायामंतरकरणप्रथमसमये एवौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिक ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy