SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥४६॥ वेदनाऽनावात. या दि वनदावानलः पूर्वदग्धंधनमूषरं वा देशमवाप्य विध्यायति, तथा मि- नाग १ थ्यात्ववेदनं तदेवाप्यंतरकरणमवाप्य विध्यायति. तथा च सति तस्यौपशमिकसम्यक्त्वलानः, नक्तं च कसरदेसं दद्वे-लयं च विनाश वणदवो पप्प ॥श्य मिस्स अणुदए । नवसमसम्म लहर जीवो ॥१॥ तस्यां चांतर्मुर्त्तिक्यामुपशांताक्षायां परमनिधिलान्नकल्पायां जघन्येन समयमात्रशेषायामुत्कर्षतश्च षमावलिकाशेषायां सत्यां कस्यचिन्महाबिन्नीषिकोबानकल्पोऽनंतानुबंधिकषायोदयो नवति, तदये च सासादनसम्यग्दृष्टिगुणस्थानके वर्तते, नपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं याति, तउत्तरकालं चाऽवश्यं मिथ्यात्वोदयादसौ मिश्यादृष्टिनवतीति.। तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः, तस्य शि गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानं. ॥ ४६॥ हानंतरान्निहितविधितयोपशमिकसम्यक्त्वानुगतेन विशेषेणौषधविशेषकल्पेन मदनक्रोस्वस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति. तद्यथा-शुश्माईविशुश्मशु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy