________________
नाग १
टीका
॥४
॥
पंचसंच. तत्र त्रयाणां पुंजानां मध्ये यदाऽविशुः पुंज नदेति, तदा तदयवशाजीवस्याऽई-
विशुझमईदन्निहिततत्वश्रहानं नवति, तदा च सम्यग्मिथ्यादृष्टिगुणस्थानं, तच्चांतर्मोहूर्तिकं, अंतर्मुचिोर्ध्वमवश्यं सम्यक्तवं मिथ्यात्वं वा गति. । तथा विरमतिस्म सावद्ययोगेन्यो निवर्ततेस्मेति विरतः 'गत्यकर्मण्याधार चेति' कर्तरिक्तप्रत्ययः, यथाशयितो देवदत्त इ. त्यत्र. न विरतोऽविरतः, यहा क्लीवनावे क्तप्रत्यये विरमणं विरतं, सावद्ययोगप्रत्याख्यानं, नास्य विरतमस्तोत्यविरतः, स चालौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः, एष हि अविरतिप्रत्ययं पुरंतनरकादिःखफलकर्मबंधं सावद्ययोगविरतिं च परममुनिप्रणीतसिसिौधाऽध्यारोहणनिःश्रेणिकल्पां जाननपि न विरतिमन्युपगति, न च तत्वाल नाय यतते, अप्रत्याख्यानावरणकषायोदयविनितत्वात, तेहि अल्पमपि प्रत्याख्यानमावृएवंति. यत नक्तं-आवृ. एवंति प्रत्या-ख्यानं स्वल्पमपि येन जीवस्य ॥ तेनाऽप्रत्याख्याना-स्ते नञ् हि स्वल्पार्षः॥ ॥१॥ तश्रा-बंधं अविरहेन । जागंतो रागदोसदुखं च ॥ विरसुहं श्छतो । विरई कानं च असमबो ॥ २ ॥ एस असंजयसम्मो । निंदतो पावकम्मकरणं च। अहिगयजीवाजी
॥४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org