SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका । वो । प्रचलिय दिछी चलियमाहो ॥ ३ ॥ सम्यग्दृष्टित्वं चास्य पूर्वव्यावर्णितांतरकरणकाल- संन्नविनि औपामिकसम्यक्त्वे, विशुदर्शनमोहपुंजोदयसंन्नविनि कायोपशमिकसम्यक्त्वे वा सर्वदर्शनमोहनीयदयसमुत्रदायिकसम्यक्त्वे वा सति दृष्टव्यं; तस्य च गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानं । तथा सर्वसावद्ययोगस्य देशे एकव्रतविषयस्थूलसावद्ययोगादौ सर्ववत विषयानुमतिवर्कमावद्ययोगांते विरतं विरतिर्यस्यासौ देशविरतः, नक्तं च-सम्मदसणसहि. न। गिलंतो विरश्मप्पसत्तीए ॥ एगवयाश्चरिमो । अणुमश्मेनोति देसज ॥१॥ परिमियमुवसेवंतो । अपरिमियमणंतयं परिहरंतो ॥ पाव परम्मि लोए । अपरिमियमणंतयं मोकं ॥१॥ एषा चाऽप्रत्याख्यानावरणकषायेषु कयोपशमं गतेषु सत्सु नवति; अस्य चाऽविरतसम्यग्दृष्टयपेक्षयाऽनंतगुणा विशुद्धिर्विशोधिस्थानानि च संख्यातीतानि नवंति. यत नतं-तस्मादविरतसम्य-ग्दृष्टिस्थानाविशोधिमुपगम्य ॥ स्थानांतराण्यनेका-न्यारोहति पूर्ववि- धिनैव ॥ १॥ रुपयत्युपशमयति चा-ऽप्रत्याख्यानावृतः कषायांस्तान् ॥ स ततो येन न-8 वेत्तस्य । विरमणे बुझिरपेऽल्पे ॥ २॥ सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानाव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy