________________
पंचसं
टीका
॥४
॥
रणकषायोदयात् नक्तं च-सर्वप्रत्याख्यानं । येनावृएवंति तदन्निलपतोऽपि ॥ तेन प्रत्या- नाग १ ख्याना-वरणास्ते निर्विशेषोक्त्या ॥ १ ॥ देशविरतस्य गुणस्थानं देशविरतगुणस्थानं. । तथा संयतिस्म सर्वसावद्ययोगेन्यः सम्यगुपरमतिस्मेति संयतः, 'गत्यकर्मण्याधारे चेति' कर्नरिक्तः प्रत्ययः, संयतत्वं चास्य प्रत्याख्यानावरणकृयोपशमात प्रायः सामायिकप्रतिपने
दोपस्थापनीयचारित्रप्रतिपत्तेर्वा वेदितव्यं, यत आह-दोपस्थाप्यं वा । वृत्तं सामायिकं चरित्रं वा ॥ स ततो लन्नति प्रत्या-ख्यानावरणक्षयोपशमात् ॥१॥ यत्त्वस्य परिहारविशुकिमपि चारित्रमन्यत्रोक्तं, तत्कादाचित्कं विशिष्टुदेशकालसंहननश्रुताद्यपेक्षमिति न वि. वदितं. । तथा प्रमाद्यतिस्म मोहनीयादिकर्मोदयप्रन्नावतः संज्वलनकषायनिाद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदतिस्मेति प्रमत्तः, अत्रापि गत्यकर्मण्याधारे चेति' कर्तरि क्तप्रत्ययः । प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानं, विशुद्ध्य विशुझि- ॥ ॥ कर्षापकर्षकृतः स्वरूपन्नेदः, तथाहि-देशविरतगुणापेक्ष्या ताणानां विशुप्रिकर्षोऽशुद्ध्यप- कर्षश्च; अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरापेक्षा वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org