SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं अयोगिकेवलिगुणस्थानमिति-योगः पूर्वोक्तो विद्यते यस्यासौ योगी, न योगी अयो- गी, अयोगी चासौ केवली च अयोगिकेवली, तस्य गुणस्थानमयोगिकेवलिगुणस्थानं; तस्मिटोकाश्च वर्तमानः कर्मकपणाय व्युपरतक्रियमनिवृत्तिध्यानमारोहति. आह च–स ततो देहत्रय॥६॥ मोक्षार्थमनिवृत्तिसर्ववस्तुगतं । नपयाति समुछिन्न-क्रियमतमस्कं परं ध्यानं ॥॥ एवमसा वयोगिकेवल स्थितिघातादिरहितो यान्युदयवंति कर्माणि, तानि स्थितिकयेणानुन्नवन कृप. यति, यानि पुनरुदयति तदानीं न संति, तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्र मयन, वेद्यमानप्रकृतिरूपतया वा वेदयमानस्तावद्याति यावदयोग्यवस्थाधिकचरमसमयः, त8 स्मिंश्च हिचरमसमये देवगतिदेवानुपूर्वीशरीरपंचकबंधनपंचकसंघातपंचकसंस्थानषटकांगोपां गत्रयसंहननषट्कवर्णादिविंशतिपराघाताऽगुरुलघूच्वासप्रशस्ताऽप्रशस्तविहायोगतिस्थिराऽस्थिरशन्नाऽशुनसुस्वरदुःस्वरपुर्तगप्रत्येकानादेयायश कीर्तिनिर्माणापर्याप्तकनीचैर्गोत्रसातासा- तान्यतरानुदितवेदनीयरूपाणि हिसप्ततिसंख्यानि स्वरूपसनामधिकृत्य कयमुपगति. चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये संक्रम्यमाणत्वात्, संक्रमश्च स ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy