SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पंचसं निरंधानः सूक्ष्मक्रियायाः प्रतिपातिध्यानमारोहति. तत्सामर्थ्याच्च वदनोदरादिविवरपूरणन नाग १ 1 संकुचितदेहविनागवर्तिप्रदेशो नवति. आह च–सूक्ष्मेण काययोगेन । ततो निरुणहि सू. टीका मवाङ्मनसे ॥ नवति ततोऽसौ सूक्ष्म-क्रियस्तदा किटिगतयोगः ॥१॥ तमपि स योगं ॥५॥ सूदमं । निरुत्सन् सर्वपर्यायानुगतं ॥ सूक्ष्म क्रियमप्रति-पात्युपयाति ध्यानमतमस्कं ॥२॥ इत्यादि. सूदमकाय योगं च निरुंधानः प्रश्रमसमये किट्टीनामसंख्येयान नागानाशयति, एकस्तिष्टति, वितीयसमये तस्यैवैकस्य नागस्योहरितस्य संबंधिनोऽसंख्येयान् नागानाशयति, एकमुहरति, एवं समये किट्टीस्तावन्नाशयति, यावत्सयोग्यवस्थाचरमसमयः, तस्मिश्चक चरमसमये सर्वाण्यापि कर्माण्ययोग्यवस्थासमस्थितिकानि जानाति, येषां च कर्मणामयोग्यवस्थायामुदयाऽन्नावस्तेषां स्थितिस्वरूपं प्रतीत्य समयोनां विधत्ते. सामान्यतः सत्ताकालं प्रतीत्या योग्यवस्थासमामिति. तस्मिंश्च सयोग्यवस्थाचरमसमये सूक्ष्म क्रियाप्रतिपातिध्यानं, ॥५॥ सर्वाः किट्टयः सध्द्यबंधो नामगोत्रयोरुदीरणायोगः शुक्ललेण्यास्थित्यनुनागघातश्चेति सप्त पदाभी युगपक्ष्यवविद्यते, ततोऽनंतरसमये अयोगिकेवली नवति. । 44 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy