SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका || 09 || र्वोऽप्युक्तस्वरूपो मूलप्रकृत्यभिन्नासु परप्रकृतिषु दृष्टव्यः, ' मूलप्रकृत्य जिन्नाः । संक्रमयति गु· गत उत्तराः प्रकृती:' इति वचनात्, चरमसमये च सातासातान्यतरवेदनीयमनुष्यगतिमनुध्यानुपूर्वीमनुष्यायुःपंचेंदियजातित्रससुनगादेययशः कीर्त्तिपर्याप्तवाद रतीर्थकरोचैर्गोत्ररूपाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः अन्ये पुनराहुर्मनुष्यानुपूर्व्या विचरमसमये व्यवच्छेदः, नदयानावात; नदयवतीनां दि स्तिबुकसंक्रमाऽनावात् स्वस्वरूपेण चरमसमये दलिकं दृश्यते एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः, श्रानुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकतया जवापांतराल गतावेवोदय:, तेन जवस्थस्य तडुदयसंभवः, तदसंजवाच्चायोग्यवस्थादिचरमलमये एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेद इति तन्मतेन विचरमसमये त्रिसप्रतिप्रकृतीनां सताव्यवच्छेदः, चरमसमये द्वादशानामिति ततोऽनंतरसमये कोशबंध मोकलकणसहकारिसमुस्वभावविशेषादेरंमफलमिव जगवानपि कर्मसंबंधविमोक्षलक्षण सहकारिसमुह स्वभावविशेपादूर्ध्व लोकांते गछति स चोर्ध्वं गच्छन् रुजुश्रेण्या यावत्स्वा काशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमप्यवगाहमानो विवक्षितसमयाच्चान्यत्समयांतरमस्पृशन् गच्छति नक्तं Jain Education International For Private & Personal Use Only नाग १ ॥ ८७ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy