________________
नाग १
* __ टीका
॥
चावश्यकचूर्गौ-' जनिए जीवोवगाढो तावश्याए नगाहणाए नहूँ नज्जुगं गवर, नवकंबि- इयं च समयं न फुसइ ' इति. तत्र च गतः सन् नगवान् शाश्वतं कालमवतिष्टते. अथ क. श्रमवसीयते? तत्र गतः सन् शाश्वतं कालमवतिष्टते इति ? नच्यते-इह रागादयो मुक्तिपर्यायाच्यावयितुमीशाः, ते च सर्वात्मना वीणाः, न च वीणा अपि पुनः प्रादुर्जावमभु. वते, तत्कारणकरणपुलानामन्नावात. न च ते पुजला नूयो बद्ध्यते, संक्लेशमंतरेण तद्वंधा. ऽनावात्. न च सर्वात्मना रागादिक्लेशविप्रमुक्तस्य नूयः संक्लेशोछानमित्युक्तमनंतरमेव. त. तः संक्लेशाऽनावात्तत्र गतस्य नगवतः शाश्वतं कालमवस्थानमिति, तदेवमुक्तानि गुणस्थानकानि, सांप्रतमेतेषु योगानुपदर्शयितुमाह- .
॥ मूलम् ||-जोगाहारगूणा। मिछे सासायणे अविरए य ।। अपुवाइसु पंचसु । नवनरालो मणवई य ॥ १६ ॥ व्याख्या-आहारकश्केिन आहारकाहारकमिश्ररूपेण - नाः शेषास्त्रयोदश योगा मिथ्यादृष्टौ सासादने अविरते च अविरतसम्यग्दृष्टौ च नवंति, आदारकछिकानावश्चैतेषु चतुर्दशपूर्वाधिगमाऽमनवात. तथा अपूर्वादिष्वपूर्वकरणाऽनिवृत्निबाद
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org