________________
नाग १
टीका
पंचसं रसंपरायसूक्ष्मसंपरायोपशांतमोहवीणमोहलकणेषु पंचसु गुणस्थानेषु नव योगा नवंति.
ते के ? इत्याह-औदारिकं चतुर्की, मनश्चतु , वाक्, चः समुच्चये ॥ १६॥
॥ मूलम् ॥-वेनविणा जुया । ते मीसे साहारगेण अपमत्ते ॥ देसे ऽविनज्जुया । आ॥न्हा हारगेण य पमत्ते ॥ १७ ॥ व्याख्या-त एवाऽनंतरोक्ता औदारिकादयो नव योगा वैक्रिये.
ण युताः संतो दश सम्यग् मिथ्यादृष्टौ नवंति, वैक्रियमिदं त्वपर्याप्तावस्थायां लन्यते नच तदानी सम्यग्मिथ्यादृष्टितेति तत्र तदनातः, ननु मा नूदपर्याप्तावस्थालन्यदेवनारकसंन्नधि वैक्रियमिश्रं, यत्पुनः पर्याप्तानां मनुष्यतिरश्चां वैक्रिय लब्धिमतां सम्यग्मिथ्यादृशां सतां वै. क्रियकरणं सन्नवेत, तदारंजकाले वैक्रियमिश्रं नवति, तत्कस्मादिह नोक्तं ? उच्यते-तेषां वैक्रियाकरणलावतोऽन्यतो वा कुतश्चित्कारणादाचार्येणान्यैश्च तनान्युपगम्यते, तन्न सम्यगवगलामः, तथाविधसंप्रदायाऽनावात्. तपा तएवानंतरोक्ता नव वैक्रियेण आहारकसहितेन यु-
ताः संतोऽप्रमने एकादश योगा नवंति; यत्तु वैक्रियमिश्रमाहारकमिश्रं च, तत्तदारंनकाले 27 तदानीं च प्रमादन्नावः, इति नाऽप्रमत्ते तत्संनवः.
१२
ए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org