SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसं0 तथा त एव नव पूर्वोक्ता हिवै क्रियेग वैक्रियहिकेन वैक्रियमिश्ररूपेण युताः संतो देश- Joad विरते एकादश नवंति. त एव चैकादश आहारकचिकेन आहारकाहारकमिश्रलक्षणेन यु. ताः संतस्त्रयोदश प्रमत्ते प्रमत्तसंयते नवंति. चः समुच्चये ॥ १७ ॥ (ए ॥ ॥ मूलम् ॥-अजोगो अजोगी। सत्त सजोगंमि होति जोगा न || दो दो मणवश्जो. गा। नरालदुगं सकम्म इगं ॥ १७ ॥ व्याख्या-अत्र 'अऊोगो अजोगी' त्यत्र जकारस्य त्वं सेवादिषु चेति ' प्राकृतलक्षणात्. ततोऽयमर्थः-अयोगो योगवर्जितो अयोगी अयोगिकेवली नवति, योगाऽनाव निबंधनत्वादयोगित्वाऽवस्थायाः, तुः पुनरर्पो, जिनक्रमश्च, स चैवं योज्यः, सयोगिनि सयोगिकेवलिनि पुनः सप्त योगा नवंति. के ते? इत्याह- मनसी सत्याऽसत्याऽमृषारूपे एव; नदारिकठिकमौदारिकौदारिकमिश्रलक्षणं, सकार्मणं, कामणस हितमिति. तत्रौदारिकमिश्रकार्मणे समुद्घातावस्थायां, शेषा योगाः सुप्रतीताः ॥१७॥ त- * देवं गुणस्थानकेषु योगाननिधाय सांप्रतमुपयोगानाह मूलम् ॥-अचख्खुचख्खूदमण-मन्नाणतिगं च मिचासासाणे॥विरयाविरए सम्मे । नाण ॥ ए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy