SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१॥ तिगं देसणतिगं च ॥१०॥ व्याख्या-अचक्षुर्दर्शनं चक्षुर्दशनमज्ञानत्रिकं च मत्यज्ञानश्रुताशा- नाग' नविनंगलक्षणं चः समुच्चये, मिथ्यादृष्टौ सासादने चोपयोगा नवंति. यत्तु अवधिदर्शनं, तत्कुतश्चिदन्निप्रायाविशिष्टश्रुतविदो नेचंति, तन्न सम्यगवगवामः, अन च सूत्रे मिथ्यादृष्टयादीनामवधिदर्शनं प्रतिपाद्यते. यत नक्तं प्राप्तौ-नाहिदमण अणगारो नवत्ताणं नंते नाणी अ.) नाणी ? योयमा नाणीवि अनाणीवि, जय नाणी, अछेगश्या तिनाणी, अच्छेगश्या चननाणी, जे तिनाणी ते आनिणीवोहियनाणी सुयनाणी महिनाणी; जे चननाणी ते आनिणीबोहियनाणी सुयनाणी महिनाणी मणपजवनाणी; जे अन्नाणी ते नियमा मश्अन्नाणी सुयअन्ना. णी विनंगनाणी इति' अत्र हि ये अज्ञानिनस्ते मिथ्यादृष्टय एवेति, मिथ्यादृष्टीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितं. यदा त्ववधिज्ञानी सासादनन्नावं मिश्रन्नावं वा गति, तदा तत्राप्यवधिदर्शनं प्राप्यते; तथा विरताऽविरते 'सम्मेति' अविरतसम्यग्दृष्टौ मतिश्रुताए वधिलक्षणं ज्ञानत्रिकं, चक्षुरचक्षुरवधिदर्शनत्रिकमिति षट् उपयोगा नवंति ॥ १५ ॥ ॥ मूलम् ।।-मिस्संमि वामिस्सं । मणनागजुयं पमनपुवाणं । केवलिनागदसण-नु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy