________________
नाग १
पंचसं टीका ॥ २ ॥
वनग अजोगजोगीसु ॥ ३०॥ व्याख्या-मिश्रे सम्यग्मिथ्यादृष्टौ तदेव ज्ञानत्रिकं दर्शन- त्रिकं चाऽनंतरोक्तमझानव्यामिश्रं दृष्टव्यं. मतिज्ञानं मत्यज्ञानमिश्रमित्यादि केवलं, कदाचिसम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यं, कदाचिच्च मिथ्यात्वबाहुल्येनाऽज्ञानबाहुल्य; समतायां तु सम्यक्त्वमिथ्यात्वयोरुनयोरपि समतेति. तथा तदेव पूर्वोक्तमुपयोगषट्कं मनःपर्यायज्ञानयुत, प्रमत्तः पूर्वो येषां ते प्रमनपूर्वास्तेषां प्रमत्ताऽप्रमनापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशातमोदकीणमोहानामवसेयं. तथा केवलझान केवलदर्शनलकणौ धावुपयोगौ सयोग्ययोगिके वलिषु दृष्टव्यौ, न शेषाः, ' केवलागे न सेसा' इति वचनात् ॥ २० ॥ तदेवं गुणस्थानके नपयोगानन्निधाय, सांप्रतं मार्गणास्थानेषु जीवस्थानादिविवक्षुस्तान्येव तावदाह
॥मूलम् ॥-गदिए य काए । जोगे वेए कसायनाणे य ॥ संजमदसणलेसा । न. वसम्मे सन्नि आहारे ॥ २१ ॥ व्याख्या-श्यं च गाथा प्रागेव व्याख्याता,इदानीमेतेषु जी. वस्थानानि चिंतयवाह-॥ १ ॥
|| मूलम् ||—तिरियगए चोद्दस । नारयसुरनरगईसु दो गणा ॥ एगिदिएसु चनरो।
ए॥
TREE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org