________________
पंचसं०
टीका
॥ ८३ ॥
विगलपसिंदी व चरो ॥ २२ ॥ व्याख्या - तिर्यग्गतौ चतुर्दशापि जीवस्थानानि जवंति, यतस्तत्रैकेंदियादयः सर्वेऽपि प्राप्यंते; नारकसुरनरगतिषु च पर्याप्तापर्याप्तसंझिपंचेंशियल कले हे जीवस्थाने. इह नारकसुरसाहचर्यान्नराः करणाऽपर्याप्तका एवं विवक्षिताः समनस्काश्व ततस्तेषामपि यथोक्तमेव जीवस्थानकहिकं नवति यदि पुनः सामान्यतो नरा विवक्ष्यंते, तर्हि अपर्याप्ताऽपिंचेंडियलक्षणमपि तृतीयं जीवस्थानकं दृष्टव्यं, वांत पित्तादिसं मूर्तिममनुष्याणामसंज्ञिलब्ध्यपर्याप्तकत्वात् तथा चोक्तं प्रप्तौ - 'कदिणं जंते संमुमिमणुस्सा संमुखंति ? गोयमा तोमणुस्सखेत्ते पणयालीसाए जोयालय सहस्सेसु श्रासु दीवस - मुद्देसु, पन्नरससु कम्मभूमीसु, तीसाए कम्मभूमीसु, उप्पन्नाए अंतरदोवेसु, गनवकंतियमणुस्साएं चेव नच्चारेसु वा पासवलेसु वा, खेलेसु वा, सिंघालेसु वा, वंतेसु वा, पित्सु वा, सुक्केसुवा, सोलिएसु वा सुक्कपोग्गल परिसामेसु वा, विगयजीवकलेवरेसु वा नगरनि६मणेसुवा, बेसु चैव प्रसुइएस सुइालेसु, एवणं संमुनिममणुस्सा संमुचंति, अंगुल - |स्स प्रसंखेज्जश्नागमेत्ताए नगाहलाए प्रसन्नी मित्रादिठी अन्नाणी सव्वाहिं पजत्ती हिं प्रपक
Jain Education International
For Private & Personal Use Only
नाग १
11 23 11
www.jainelibrary.org