SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ॥ तगा अंतोमुहुत्तान या चेव कालं करंतिति' तथा एकेश्येिषु पर्याप्तापर्याप्तसूक्ष्मबादरलक्षनाग १ गानि चत्वारि जीवस्थानानि नवंति; विकलेंश्येिषु पर्याप्तापर्याप्तहित्रिचतुरिंशियलक्षणानि षड् जीवस्थानकानि, पंचेंश्येिषु पुनरपर्याप्ताऽपर्याप्ताऽसंझिसंझिरूपाणि चत्वारि जीवस्थानानि. ॥ मूलम् ॥-दस तसकाए चन चन । पावरकाएसु जीवगणाई ॥ चत्तारि अष्ठ दोनिय । कायवई माणसेसु कमा ॥ २३ ॥ व्याख्या-त्रसेषु पर्याप्तापर्याप्तहित्रिचतुरिश्यिासं. पंचेंशियलक्षणानि दश जीवस्थानकानि नवंति. तथा स्थावरेषु पृथिव्यप्तेजोवायुवनस्पति" प्रत्येकं पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेडियलकणानि चत्वारि चत्वारि जीवस्थानानि. एतान्ये व चत्वारि केवलकाययोगे वाग्योगमनोयोगविरहिते, वाग्योगे पुनर्मनोयोगविरहिते पर्याप्तापर्याप्तहित्रिचतुरिंडियाऽसंझिपंचेंश्यिलक्षणानि अष्टौ जीवस्थानकानि. मानसे च योगे पर्यातापर्याप्तसंझिपंचेंशियलकणे जीवस्थानके ॥ २३ ॥ || ए ॥ ॥ मूलम् ।।-चन चन पुमिविवेए । सवाणि नपुंससंपराएसु ॥ किएहाइ तिगाहारग -नवानवे य मिचे य ॥ २५ ॥ व्याख्या-पुंवेदे स्त्री वेदे च प्रत्येकं पर्याप्ताऽपर्याप्ताऽसंझि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy