________________
नाग १
पंचसं
प टीका
॥ए
॥
संझिपंचेंझ्यिलक्षणानि चत्वारि चत्वारि जीवस्थानानि नवंति. यद्यपि चाऽसंझी पर्याप्तोऽप- र्याप्तो वा सर्वथा नपुंसक एवोक्तः, तथा चोक्तं प्रज्ञप्तौ-तेणं नंते असंणि पंचेंदियतिरिकजोगिया किं इच्छिवेयगा पुरिसवेयगा नपुंसगवेयगा? गोयमा नो विवेयगा नो पुरिसवे. यगा, नियमा नपुंसगवेयगा इति' तथापीह स्त्रीपुंसलिंगाकारमात्रमंगीकृत्य स्त्री वेदे पुंवेदे चोक्तः, नक्तं च मूलटीकायां-यद्यपि चाऽसंझिपर्याप्ताऽपर्याप्तौ नपुंसकौ, तथापि स्त्रीपुंस. लिंगाकारमात्रमंगीकृत्य स्त्री वेदे पुसावुक्ताविति, तथा नपुंसकवेदे संपरायेषु क्रोधमानमायालोग्नेषु, लेश्यात्रिके कृष्णनीलकापोतरूपे, आहारके लव्ये अन्नव्ये, च शब्दादसंयमे च 'मि. यति' मिथ्यादृष्टौ, च शब्दः समुच्चये, सर्वाण्यपि जीवस्थानानि नवंति. नावना सुझाना.
॥ मूलम् ॥ तेक लेसासु दोन्नि। संजमे एकमहमणहारे ॥ सणी सम्मंमि य दोन्नि । सयाज्ञ असंनिमि ॥ २५ ॥ व्याख्या-तेजोलेश्यादिषु तेजःपद्मशुक्ललेश्यासु हे पर्या- तापर्याप्तसंझिपंचेंशियलकणे जीवस्थानके नवतः, गायोत्तरार्धे च शब्दस्याऽनुक्तसमुच्चायकत्वानेजोलेश्यायामपर्याप्तबादरैकेंदियोऽपि दृष्टव्यः, यतो नवनपतिव्यंतरज्योतिष्कसौधर्मेशा
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org