SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Host नदेवाः पश्रिव्यपवनस्पतिषु मध्ये समुत्पद्यते, ते च तेजोलेश्यावंतः, यल्लेश्यश्च म्रियते, अग्रे- नाग १ Josपि तल्लेश्य एवोपजायते. 'जल्लेसे मर तल्लेसे नववकाश' इति वचनातू. ततो बादरैकेंदिटीका E यस्य पृथिव्यपवनस्पतिलक्षणस्याऽपर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यते. तथा सं. ॥ ए॥ यमे सामायिकादौ, देशसंयमे च, एकं पर्याप्तसंझिपंचेंशियलक्षणं जीवस्थानं अनादारके - टौ जीवस्थानानि; तत्र सप्ताऽपर्याप्तकाः, अष्टमः संझी पर्याप्तः, स च केवलिसमुद्घातावस्थायां. तथा संझिनि सम्यक्त्वे च कायिकदायोपशमिकौपशमिकरूपे पर्याप्तसंझिपंचेंश्यिलक्षणे हे जीवस्याने. ननु अपर्याप्तः संज्ञी कथमोपशमिके सम्यक्त्वेऽवाप्यते ? यतो नए तावदस्यामेवापर्याप्तावस्थायामिदमुपजायते, तदानीं तस्य तथाविधविशुद्ध्यन्नावात्. अयोच्येत मा तदानीमेतदुत्पादयतु, पारन विकं तन्त्रवत्केन निवार्य ते ? तदप्ययुक्तं, यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवाप्नोति, स तावत्तनावमापन्नः सन् कालं न क- ॥ ए६ ॥ रोत्येव, यत नक्तमागमे___ अपबंधोदयमायुग-बंधं कालं च सासणो कुण ॥ नवसम्मसमदिछी । चनएहमेकंपि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy