________________
पंचसं० टीका
का ॥॥
नो कुश ॥१॥ यस्तूपशमश्रेणिमारूढः सन् मृत्वाऽनुत्तरसुरेषूत्पद्यते, तस्य प्रश्रमसमये ए. नाग १ व सम्यक्त्वपुलोदयात्कायोपशमिकं सम्यक्त्वं नवति, न त्वौपशमिकं. नक्तं च शतकबृहचूर्णी-' जो नवसमसम्मदिठ्ठी नवसमसेढीए कालं करे, सो पढमसमये चेव सम्मत्तपुंजं नदयावलियाए गेहण सम्मनपुग्गले वेएइ, तेण न नवसमसम्मदिछी अपऊत्तगो लगाए इति' नैष दोषः, सप्ततिचूर्णावपर्याप्तस्याप्यौपशमिकसम्यक्त्वानिधानात्. तथाहि सप्ततिचूर्णौ गुणस्थानकेषु नामकर्मणो बंधोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिंतायां पंचविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः, तत्र नारकाः दायिकवेदसम्यग्दी टय नक्ताः, देवाश्च त्रिविधसम्यग्दृष्टयोऽपि. तथा च तद्ग्रंथः-'पणुवीससत्तावीसोदया देवनेरइए पडुच्च. नेरगो खगवेयगसम्मदिछी, देवो तिविहसम्मदिठ्ठीवि इति ' पंचविंशत्युदयश्च शरीर पर्याप्ति निर्वर्नयतः, सप्तविंशत्युदयश्च शरीरपर्याप्त्या पर्याप्तस्य, शेषपर्याप्तिन्निः ॥ ॥ पुनरपर्याप्तस्य, ततोऽपर्याप्तावस्थायामपीहौपशमिकं सम्यक्त्वमुक्तं, तत्वं पुनः केवलिनो वि. दंति. पर्याप्ताऽपर्याप्तसंझिपंचेंशियवर्जितानि शेषाणि हादश जीवस्थानानि असंझिनि नवं
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org