________________
a
॥ ए
र ति. ॥ २५ ॥ संप्रति सामान्येन ज्ञानादौ यति जीवस्थानानि प्राप्यते तति प्रतिपादयति- नाग १
॥ मूलम् ॥-सु नागदसणाई। सवे अगाणियो य विनेया ॥ सन्निमि अयोगिएवमाइ मुगेयत्वं ॥२६॥ व्याख्या-क्ष्योः संझिपंचेंश्यिपर्याप्तापर्याप्तयोः सामान्येन ज्ञानदर्श नानि संन्नति, न शेषेषु, अज्ञानिनश्च सामान्येन सर्वाण्यपि जीवस्थानानि, यत्तु अयोगित्व) मवेदित्वमेवमादिशब्दादलेश्यत्वमकवायत्वमनिश्यित्वं च, तत्संझिनि पर्याप्ते वेदितव्यं. अथाऽयोगित्वे सति संझित्वं कथं ? नच्यते-व्यमनःसंबंधात, नवति च इव्यमनःसंबंधात्संझि व्यपदेशः, यश्रा सयोगकेवलिनि. नक्तंच-'मलकरणं केवलिगोवि अन्चि, तेण सनिणोन
नंति इति ' ॥ २६ ॥ तत्र यउक्तं ' उसु नाणदंसणाई' इत्यादि, तविशेषतो नावयतिस ॥ मूलम् ॥-दोमसुयनादिदुगे । एकं मणनाण केवल विनंगे ॥ उतिगं व चख्खुदंससण-चनदस गणागि सेसतिंगे ॥ २७ ॥ व्याख्या-मतिज्ञाने, श्रुतझाने, अवधिधिके अवधि- ॥ ॥
ज्ञानाऽवधिदर्शनरूपे, हे पर्याप्ताऽपर्याप्तसंझिपंचेंशियलकणे जीवस्थाने. तथा एक पर्याप्तसंझिपंचेंशियलकणं मनःपर्यायझाने, केवलहिके केवलज्ञानकेवलदर्शनरूपे, विनंगे च. ही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org