________________
नाग
टीका
पंचसं विनंगे यदेकं पर्यायसंझिलक्षणं जीवस्थानकमुक्तं, तत्तिर्यङ्मनुष्यापेक्षया असंझिनारकापेक्ष-
या च दृष्टव्यं. तथाहि-न संझिपंचेंख्यितिरश्चां मनुष्याणां चापर्याप्तावस्थायां विनंगमुप
जायते. तया ये असंझिमध्याश्त्रप्रनायां नारका नत्पद्यते, ते असंझिन ति व्यवहियंते, ते. ॥एएषामपि चाऽपर्याप्तावस्थायां न विनंग, किंतु पर्याप्तिपरिसमाप्तेरूचं, तत एतदपेक्षया वि.
नंगे संझिपर्याप्तलकरामेकं जीवस्थानकं, सामान्यचिंतायां पुनः अपि, पर्याप्ताऽपर्याप्तसं. झिलकणे जीवस्थानके, संझिमध्याऽत्पद्यमानानां नारकाणां देवानां चाऽपर्याप्तावस्थायामपि विनंगसंन्नवात्. तश्रा चक्षुर्दर्शने पर्याप्ताऽपर्याप्तचतुरिंडियाऽसंझिसंहिलक्षणानि षड् जी. वस्थानकानि. अपर्याप्तावस्थायामपि इंश्यपर्याप्तौ कैश्चिचक्षुर्दर्शनोपयोगस्येष्टत्वात्, अन्ये तु
न मन्यते, ततस्तन्मतापेक्षया आह—'तिगं वनि' त्रिकं जीवस्थानत्रिकं, पर्याप्तचतुरिंदि. - याऽसंझिसंझिलकणं वेदितव्यं. वा शब्दो मतांतरसूचने. शेषत्रिके मत्यज्ञानश्रुताऽज्ञानाऽच
क्षुदर्शनरूपे चतुर्दशापि जीवस्थानानि नवंति. तथा सासादने षटू बादरैकेंझ्यिादयोऽपर्याप्ताः पर्याप्तश्च संझीति सप्त जीवस्थानानि, मिश्रे चैकं पर्याप्तसंझिलक्षणमिति स्वधिया नाव
॥ण्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org