SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १०० ॥ नीयं ॥ २७ ॥ तदेवमुक्तानि मार्गणास्थानेषु जीवस्थानानि, संप्रति गुणस्थानकान्याह - || मूलम् || - सुरनारएसु चत्तारि । पंचतिरिएसु चोहस मणूसे || इगिविगलेसु जुयलं । सचाणि पििदसु हवंति || २० || व्याख्या - - सुरेषु नारकेषु च प्रत्येकं मिथ्यादृष्टिस्वादन मिश्रविरतसम्यग्दृष्टिलरुणानि चत्वारि गुणस्थानकानि जवंति तान्येव देश विरतिसहितानि पंच गुणस्थानकानि तिर्यक्षु जवंति चतुर्दशापि मनुष्ये, तत्र मिथ्यात्वाद्ययोगित्वपर्यंत सर्वज्ञावसंजवात् तथा एकैदियेषु विकलेषु विकलेंयेिषु द्वित्रिचतुरिंधियरूपेषु मिया - ष्टिसासादनलक्षणं गुणस्यानकयुगलं नवति. सासादनत्वं लब्धिपर्याप्तानां करणा पर्याप्तानां करणाऽपर्याप्तावस्थायाम्वसेयं तथा पंचेंशियेषु पंचेंश्पिद्वारे सर्वाणि चतुर्दशापि गुणस्थानका िजवंत, मनुष्येषु सर्वज्ञावसंजवात् ॥ २८ ॥ || मूलम् || – सुविमिचो । वान्तेन सुमतिगं पमोत्तूरा ॥ सासायणो न सम्मो । सन्निपुगे सेससन्निमि ॥ २५ ॥ व्याख्या - सर्वेष्वपि त्रसेषु स्थावरेषु च मिथ्यादृष्टिलक्षणं गुस्थानकमविशेषेणावसेयं, तथाग्निवायुसूक्ष्मत्रिकं च सूक्ष्मलब्ध्यपर्याप्तकसाधारणरूपं वि Jain Education International For Private & Personal Use Only नाग १ || 200 || www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy