________________
नाग'
पंचसं मुच्य शेषषु लब्धिपर्याप्तेषु करणैश्वाऽपर्याप्तेषु, संझिनि पर्याप्ते च सासादनः, सासादनसम्यग्द-
Iष्टिगुणस्थानं नवति.तुशब्दो लब्धिपर्याप्तेधित्यादिविशेषणसूचकः, तथा ' सम्मोत्ति' अविरटीका
तसम्यग्दृष्टिगुणस्थानं संझिदिके पर्याप्ताऽपर्याप्तलक्षणे. शेषाणि पुनः सम्यग्मिथ्यादृष्टिदेशवि॥१०॥ रतादीन्येकादश गुणस्थानकानि संझिनि पर्याप्ते दृष्टव्यानि. ॥ शए ।
॥ मूलम् ॥-जा बायरो ता वेएसु । तिसुवि तह सञ्चसंपराए । लोनंमि जाव सुहुम्मे । बल्लेसा जाव सम्मोनि ॥ ३० ॥ व्याख्या-यावहादरोऽनिवृतिबादरसंपरायत्वं, तावज्जीवाः सर्वेऽपि त्रिषु वेदेषु स्त्रीपुनपुसकलकणेषु, तथा त्रिष्वपि च संपरायेषु क्रोधमानमायारूपेषु दृष्टव्याः, किमुक्तं नवति ? त्रिषु वेदेषु, त्रिषु च क्रोधमानमायारूपेषु संपरायेषु मिथ्यादृष्ट्यादीन्यनिवृत्तिवादरसंपरायपर्यंतानि नव गुणस्थानकानि नवंति. एवमन्यत्रापि नावना दृष्टव्या. तथा लोने यावत्सूक्ष्मः सूक्ष्मसंपरायस्तावत्सर्वेऽपि जीवा मिथ्यादृष्टिप्रनृतयो
वेदितव्याः. तथा यावत् सम्मोति' अविरतसम्यग्दृष्टिस्तावत् षडपि लेश्या नवंति ॥३०॥ ॐ ॥ मूलम् ॥–अपुत्वाइसु सुक्का । नवि अजोगिम्मि तिन्नि सेसाणं ॥ मीसो एगो चनरो
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org