SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पंचसं a टीका ॥१०॥ असंजया संजया सेसा ॥ ३१ ॥ व्याख्या-अपूर्वादिषु अपूर्वकरणादिषु गुणस्थानकेषु नाग १ मुक्कानि ' एका शुक्ललेश्या नवति, न शेषा लेश्याः, तथा अयोगिनि अयोगिकेवलिगुणस्थानके सापि शुक्ललेश्या नास्ति, अलेश्यत्वादयोगिकेवलिनां, तथा शेषाणां देशविरतप्रमत्तसंयताऽप्रमत्तसंयतानां तिस्रस्तेजःपद्मशुक्लरूपा लेश्या नवंति. सूत्रे तु 'तिनिति' नपुंसकनिर्दे शः प्राकृतलकणात. यदाह पाणिनिः स्वप्राकृतलकणे-'लिंगं व्यनिचार्यपि' इदं च ले. इयात्रयं देशविरतादीनां देशविरत्यादिप्रतिपत्तिकाले दृष्टव्यं, अन्यथा षडपि लेश्याः. नक्तं चर ---सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकालेषु शुजलेश्यात्रयमेव, तउत्तरकालं तु सर्वाअपि लेश्याः परावर्त तेऽपीति. तथा योगे मनोवाकायरूपेऽयोगिकेवलिवर्जानि शेषाणि त्रयोद. श गुणस्थानकानि. मतिश्रुनावधिज्ञानेष्वविरतसम्यग्दृष्टयादीनि कोणमोहपर्यंतानि नव गु. स्थानकानि. ॥१०॥ मनःपर्यायझाने प्रमत्तसंयतादीनि कीणमोहांतानि सप्त गुणस्थानकानि. केवलज्ञानकेवलदर्शनयोः सयोग्ययोगिकेवलिलक्षणं गुणस्थानककिं. मत्यज्ञानश्रुताऽज्ञानविनंगझाने ॐ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy