________________
पंचसं०
टीका
॥ १०३ ॥
मिथ्यादृष्टिसासादनमिश्रलक्षणानि त्रीणि गुणस्थानकानि चक्षुरचक्षुरवधिदर्शनेषु मिथ्यादृष्ट्यादीनि की मोहांतानि द्वारा गुणस्थानकानीति स्वधिया जावनीयं तथा मिश्रो व्यामिश्रः संयमं प्रत्येको देशविरत इत्यर्थः, चत्वारो मिथ्यादृष्ट्यादयोऽसंयताः, शेषाश्च संयताः, तत्न प्रमत्ताऽप्रमत्तसामायिकवेदोपस्थापन परिहार विशुद्धिकसंयमसंज्ञविनः प्रपूर्वकरणानि - वृत्तिबादरौ सामायिकवे दोपस्थापन संयमसंज्ञविनौ, सूक्ष्मसंपराये सूक्ष्मसंपरायसंयमः, नृपशांत मोहकील मोहसयोग्ययोगिकेवलिनो यथाख्यातचारित्रिणः ॥ ३१ ॥
॥ मूलम् ॥ - प्रविएसु पढमं । सवालियरेसु दो असन्नीसु ॥ सलीसु बार केवलि नो सली नो प्रसणीवि || ३२ || व्याख्या - अनव्येषु प्रश्रमं मिथ्यादृष्टिगुणस्थानकं, इतरेषु च व्येषु सर्वाणि मिथ्यादृष्ट्यादीन्ययोगिकेव लिपर्यंतानि चतुर्दशापि गुणस्थानकानि जवंति. तथाऽसंझिषु संविर्जितेषु हे मिध्यादृष्टिसासादनलकले गुणस्थानके तत्र सासादनसम्यग्दृष्टिगुणस्थानकं लब्धपर्याप्तस्य करणाऽपर्याप्तावस्थायां वेदितव्यं तथा संज्ञिनि सयोग्ययोगिकेवलिवर्जीनिशेषाणि द्वादश गुणस्थानकानि ये तु सयोग्ययोगिकेवलिगुणस्थानके ते
Jain Education International
For Private & Personal Use Only
नाग १
11 203 11
www.jainelibrary.org