________________
न
नाग १
टीका
॥१०॥
तत्र न संन्नवतः, सयोग्ययोगिकेवलिनोः संझित्वाऽयोगातू, तऽदयोगश्च मनोविज्ञानाऽन्नावात्. न चाप्येकां तेन तयोरसंझित्वं दृष्टव्यं, यमनोऽपेक्षया संझित्वस्यापि व्यवहारात्. तथा चाह–केवलिनी न संझिनो मनोविज्ञानाऽनावात्, नाप्यऽसंझिनौ यमनःसंबंधापेक्षया संझित्वव्यवहारात; नक्तं च सप्ततिकाचूर्णौ-मणकरणं केवलिगोवि । अनि तेण सनिणो वुः र चंति ॥ मगोविन्नाणं पडुच्च । ते सत्रिणो न हवं तित्ति ॥ १ ॥ ३ ॥
॥ मूलम् ॥-अपमनुवसत्त अजोगि । जाव सवि अविरयाईया ॥ वेयगनवसमखाइय-दिछी कमसो मुणेयो ।। ३३ ।। व्याख्या-इद यथासंख्येन पदयोजना कर्तव्या, सा चै
-अविरतादयोऽप्रमत्तांता वेदकसम्यग्दृष्टयः, अविरतोदय नपशांतमोहांता औपशमिकहर यः, अविरतादयोऽयोगिपर्यंताः कायिकसम्यग्दृष्टयः, क्रमशः क्रमेण यथासंख्यरूपेणोक्तल. कणेन मंतव्याः, किमुक्तं नवति ? वेदकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीन्यप्रमत्तपर्यंतानि चत्वा- र गुणस्थानकानि. औपशमिकसम्यक्त्वे त्वविरतादीन्युपशांतमोहपर्यंतानि अष्टौ गुणस्थानकानि, कायिकसम्यक्त्वे अविरतादीनि अयोगिपर्यंतानि एकादश गुणस्थानकानि. मिथ्याह
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org