________________
नाग १
पंचसं टिसासादन मिश्रेषु पुनः स्वं स्वमेव गुणस्थानं, एतच्चाऽनुक्तमपि सामर्थ्यादवसीयते इति नोक्तं.
॥मूलम ॥-आहारगेसु तेरस । पंच अणाहारगेसुवि नवंति ॥ नलिया जोगुवयोगाTण । मग्गणा बंधगे नणिमो ॥ ३४ ॥ व्याख्या-आहारकेष्वयोगिकेवलिवर्जानि शेषाणि ॥१५॥ त्रयोदश गुणस्थानकानि. अनाहारकेषु मिथ्यादृष्टिसासादनाऽविरतसम्यग्दृष्टिसयोग्ययोगिके.
वलिलक्षणानि पंच गुणस्थानकानि, तत्र सयोगिकेवलिगुणस्थानकमनाहारके समुद्राताव ॐ स्थायां, शेषाणि सुप्रतीतानि. तदेवं नणिता योगोपयोगमार्गणा, संप्रति बंधकान् नणामः,
वर्नमानसामीप्ये वर्तमानवति ' नविष्यति वर्तमानात; ततोऽयमर्थः-नलिष्यामः प्रतिपादयिष्यामः, प्रतिज्ञातमेव निर्वाहयति-॥ ३४ ॥ ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां योगोपयोगमार्ग
णानिधानं प्रश्रमं हार समाप्तं ॥ श्रीरस्तु ।।
॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org