SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं टिसासादन मिश्रेषु पुनः स्वं स्वमेव गुणस्थानं, एतच्चाऽनुक्तमपि सामर्थ्यादवसीयते इति नोक्तं. ॥मूलम ॥-आहारगेसु तेरस । पंच अणाहारगेसुवि नवंति ॥ नलिया जोगुवयोगाTण । मग्गणा बंधगे नणिमो ॥ ३४ ॥ व्याख्या-आहारकेष्वयोगिकेवलिवर्जानि शेषाणि ॥१५॥ त्रयोदश गुणस्थानकानि. अनाहारकेषु मिथ्यादृष्टिसासादनाऽविरतसम्यग्दृष्टिसयोग्ययोगिके. वलिलक्षणानि पंच गुणस्थानकानि, तत्र सयोगिकेवलिगुणस्थानकमनाहारके समुद्राताव ॐ स्थायां, शेषाणि सुप्रतीतानि. तदेवं नणिता योगोपयोगमार्गणा, संप्रति बंधकान् नणामः, वर्नमानसामीप्ये वर्तमानवति ' नविष्यति वर्तमानात; ततोऽयमर्थः-नलिष्यामः प्रतिपादयिष्यामः, प्रतिज्ञातमेव निर्वाहयति-॥ ३४ ॥ ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां योगोपयोगमार्ग णानिधानं प्रश्रमं हार समाप्तं ॥ श्रीरस्तु ।। ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy