________________
पंचसं०
टीका
॥१६॥
॥ अथ हितीयं धारं प्रारच्यते ॥
नाग १ ॥ मूलम् ॥-चनदसबिहावि जीवा । विबंधगा तेसिमंतिमो लेन ॥ चोद्दसहा संववि हु। किमाइसंतापयनेया ॥१॥ व्याख्या-चतुर्दश विधा अपि चतुर्दशप्रकारा अपि जीवाः प्रागुक्तस्वरूपा अपर्याप्तसूदमैकेझ्यिादयो विबंधका झेयाः, विशेषेण बंधका विबंधका अष्टप्रकारस्य कर्मण इति शेषः, तेषां चतुर्दश विधानां जीवानामंतिमो नेदः पर्याप्तसंझिपंचेंड्रियाख्यश्चतुर्दशधा चतुर्दशप्रकारो मिण्यादृष्ट्या दिनेदादवसेयः, सर्वेऽपि चैतेऽनंतरोक्ता अपर्याप्त सूक्ष्मैकेंझियादयो मिथ्यादृष्ट्यादयश्च, किमादिकैः पदैः सत्पदादिकैश्च प्ररूप्यमाणा यावर ज्ञातव्याः ॥ १॥ तत्र — यथोद्देशं निर्देशः' इति न्यायात्प्रथमतः किमादिपदैः प्ररूपणां चि. कीर्षुराह
॥ मूलम् ॥-किं जीवा नवसममा-एहि नावेहिं संजुयं दत्वं ॥ कस्स सरूवस्स ए. ॥१६॥ द । केणंति न केण कयान ॥ २ ॥ व्याख्या-किं जीवाः? किं नाम जीवा इत्यन्निधीयते? एवं परेण प्रभ कृते सति सूरिरुत्तरमाह-नपशमादिनिरुपशमौदयिकदायिकदायोपशमिक
EYO
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org