________________
नाग १
टीकाजवंति, तथा
पंचसं रस्परसंबंधस्तक्रियतैजसकामणबंधनं. एवमाहारकतैजसकामणबंधनौदारिकतैजसकार्मणव- J धनयोरपि नावनाऽनुसनव्या. अनेन च बंधनत्रिकेण सह पूर्वोक्तानि नव बंधनानि हादश
नवंति, तथा ' तेसिं चत्ति' तयोश्च तैजसकार्मणयोः स्वस्थाने परस्परं च बंधनचिंतायां त्री॥ श्ए णि बंधनानि नवंति. तद्यथा-तैजसतैजसबंधनं, तैजसकार्मणबंधनं, कार्मणकार्मणबंधनं.
तत्र तैजसपुगतानां पूर्वगृहीतानां स्वैरेव तैजसपुजलैह्यमाणैः सह यः परस्परसंबंधस्तनैजसतैजसबंधनं. तेषामेव तैजसपुजलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुजलैJ ह्यमाणैः पूर्वगृहीतैश्च सह संबंधस्तैजसकार्मणबंधनं. तथा कार्मणपुजलानां पूर्वगृहीतानां स्वै.
रेव कार्मणपुजलैह्यमाणैः सह संबंधः कार्मणकार्मणबंधनं. एतैश्च त्रिनिबंधनैः सहितानि पूर्वोक्तानि हादश बंधनानि पंचदश नवंति. एतनिमित्तनूतानि च यानि बंधननामकर्माणि, तान्यपि पंचदश. ॥ ११ ॥ ये तु पंचदशबंधनानि न विवदंते, किंतु पंचैव, तन्मतेन संप्रति बंधनपंचक, तत्समानवक्तव्यत्वात्संघातपंचकं च व्याख्यानयनाह
॥ मूलम् ॥–नरालियाश्याणं । संघाया बंधणाणि य सजोगे ॥ (गाथाई) व्याख्या
एम॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org