SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥२०७॥ र्वगृहीतैश्च सह संबंधो वैक्रियकार्मणबंधनं. तथा पूर्वगृहीतानामादारकपुफलानां स्वैरेवादार - कपुलैर्गृह्यमाणैः सह यः संबंधः, स श्राहारकाहारकबंधनं तेषामेवाहारकपुफलानां पूर्वगृ दीनां गृह्यमाणानां च तैजसपुरुलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबंध आहारकतैजसबंधनं. तथा तेषामेवाहारकपुजलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुलैर्गृह्यमाणैः पूगृहीतैश्व सह संबंध प्रहारककार्मणबंधनं तथा पूर्वगृहीतानामौदारिकपुलानां स्वैरेवौदारिकपुजलैर्गृह्यमाणैः सह यः संबंधः, स औदारिकौदारिकबंधनं तेषामेवौदारिकपुजलानां पूगृनां गृह्यमाणानां च तैजसपुलैर्गृह्यमाणैः पूर्वगृहीतैश्व सह संबंध श्रदारिकतै जसर्वधनं. तथा तेषामेवौदारिकपुलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुलैर्गृह्यमाणैः पूगृहीतैश्व सह संबंध औदारिककार्मणबंधनं, तथा ' इयरडुजुत्ताणं तिलित्ति ' इतराणां तेजकार्मणाभ्यां समुदिताभ्यां युक्तानां वैक्रियाहारकौदारिकाणां त्रीणि बंधनानि जवंति तद्यथा — वैक्रियतै जसकार्मणबंधनं, श्राहारकतैजसकार्मणबंधनं, औदारिकतैजसकार्म बंधनं, तवैक्रियपुफलानां तैजसपुफलानां कार्मण पुफलानां च पूर्वगृहीतानां गृह्यमाणानां वा यः प Jain Education International ३८ For Private & Personal Use Only नाग १ ॥ २५७॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy