________________
नाग
पंचसं टीका ॥२६॥
॥ १० ॥ अथ कणं बंधनानि पंचदश नवंतीति शिष्यप्रभावकाशमाशंक्य बंधनपंचदशक- प्ररूपणार्थमाह
॥ मूलम् ||-वेनवादारोरा-लियाण लगतेयकम्मजुत्ताणं ॥ नव बंधणाणि इयर । उजु. नाणं तिणि तेसिं च ॥११॥ व्याख्या-वैक्रियाहारकौदारिकाणां प्रत्येकं स्वकतैजसकार्मणयुक्तानां, स्वकमात्मीय, किमात्मीयमिति चेदुच्यते-वैक्रियस्य वैक्रिय, आहारकस्याहार• कं, औदारिकस्यौदारिकं तेन स्वकेन तैजसेन कार्मणेन च, प्रत्येकं सहितानां बंधनानि चिं. त्यमानानि नवनवसंख्यानि नवंति. तद्यथा-वैक्रियवैक्रियबंधनं, वैक्रियतैजसबंधनं, वैक्रियकार्मणबंधनं, आहारकाहारकबंधनं, आहारकतैजसबंधनं, आहारककार्मणबंधनं, औदारिकौ. दारिकबंधनं, औदारिकतैजसबंधनं, औदारिककार्मणबंधनं चेति. तत्र पूर्वगृहीतवैक्रियपुजला. नां स्वैरेव वैक्रियपुजलैर्ग्रह्यमाणैः सह संबंधो वैक्रियवैक्रियबंधनं, तेषामेव वैक्रियपुजलानां पू.
गृहीतानां गृह्यमाणानां च तैजसपुजलैर्ग्रह्यमाणैः पूर्वगृहीतैश्च सह संबंधो वैक्रियतैजसबंध नं. तथा तेषामेव वैक्रियपुजलानां परिगृहीतानां गृह्यमाणानां च कार्मणपुजलैर्गृह्यमाणैः पू.
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org