SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥२५५॥ त्वं ॥ यत्कृतप्रभृतिभिः । शोध्यंते कोवा मदनाः ॥ १ ॥ यत्सर्वद्यापि तद्वि-शुद्धं तद्भव ति कर्म सम्यक्त्वं ॥ मिश्रं तु दरविशुद्धं । जवत्यशुद्धं च मिथ्यात्वं ॥ २ ॥ ततो न जवति सम्यक्त्वसम्यग्मिथ्यात्वयोर्बंधः, तथा च सति बंधचिंतायां बंधनपंचकं, संघात पंचकं, वर्णादिपशेमशकं च नाम्नस्त्रिनवतेरपनीयं, शेषा सप्तषष्टिः परिगृह्यते, मोहनीयप्रकृतयश्च सम्यक्त्वसम्यग्मिथ्यात्वहीनाः शेषाः षड्विंशतिः, ततः सर्वप्रकृतिसंख्यामीलने बं. वे विंशत्युत्तरं प्रकृतीनां शतं जवति नदये च चिंत्यमाने सम्यक्त्वसम्यग्मिथ्यात्वे प्रप्युदयमायातः इति अपि परिगृह्येते तत उदये द्वात्रिंशं प्रकृतिशतं सत्तायां चिंत्यमानायां बंधनपंचकं संघातपंचकं वर्णादिषोडशकं च पूर्वापनीतं परिगृह्यते, ततः सर्वसंख्यया प्रकृतीनामष्टचत्वारिंशं शतं जवति नक्तं च कर्मस्तवे - ' श्रमयालं पयसि । खवियजिणं निव्वुयं वंदे ॥ ' यदा पुनर्गर्गत्रिंशिव शर्मप्रनृत्याचार्यतरमतेनाष्टपंचाशदधिकं प्रकृतिशतं सत्तायाक्रियते, तदा बंधनानि पंचदश विवक्ष्यते, ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्य पूर्वोतस्योपरि बंधनगता दश प्रकृतयोऽधिकाः प्राप्यंते, इति जवत्यष्टपंचाशदधिकं प्रकृतिशतं ॥ Jain Education International For Private & Personal Use Only जाग १ ॥ २५॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy