________________
जाग,
पंच नामानि वा, तान्यपि स्वशरीरांतर्भूतानि स्वशरीरांतर्गतानि विवक्ष्यते. तद्यथा-औदारिक-
शरीरबंधनसंघातनानी औदारिकशरीरेंतःप्रविष्टे विवस्येते, वैक्रियबंधनसंघातनानी वैक्रियशटीका
रीरे, आहारकशरीरबंधनसंघातनानी आहारकारी रे, तैजसरीरबंधनसंघातनानी तैजस॥ शरीरे, कार्मणशरीरबंधनसंघातनानी कार्मणशरीरे. तश्रा ये वर्णादीनां वर्णगंधरसस्पर्शा.
नां विकल्पा ननरन्नेदा यथाक्रमं पंच हिपंचाष्टसंख्याः , तेऽपि हुनिश्चितं बंधे नदये च न वि.
वयते, किं तु वर्णादय एव चत्वारः, तथा बंधे चिंत्यमाने ये दर्शनमोहनीयोत्तरप्रकृती स. 1 म्यक्त्वसम्यग्मिथ्यात्वे, ते अपि न गृह्येते, तयोर्बधाऽसंन्नवात्. तथाहि-मिथ्यात्वपुजला एवं
मदनकोश्वस्थानीया गोमयाद्यौषधविशेषकल्पेन सम्यक्त्वानुगुणविशोधिविशेषेण त्रिधा क्रि. हा यंते, तद्यथा-शुक्षा अईविशुक्षा अविशुःझाश्च. तत्र ये सम्यक्त्वरूपतापनिलकणां शुहिमापा
दितास्ते शुक्षाः, ते च सम्यक्त्वमिति व्यवहियेते. ये त्वीपशिशुइिमापादितास्ते अईविशुहाः, ते मेच सम्यग्मिथ्यात्वव्यपदेशनाजः, येषां तु मनागपि न शुभिरापादिता, किं तु मिथ्यात्वरूप
तयैव स्थितास्ते अविशुक्षाः, नक्तं च-सम्यक्त्वगुणेन ततो । विशोधयति कर्म तत्स मिथ्या
॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International