SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ जाग, पंच नामानि वा, तान्यपि स्वशरीरांतर्भूतानि स्वशरीरांतर्गतानि विवक्ष्यते. तद्यथा-औदारिक- शरीरबंधनसंघातनानी औदारिकशरीरेंतःप्रविष्टे विवस्येते, वैक्रियबंधनसंघातनानी वैक्रियशटीका रीरे, आहारकशरीरबंधनसंघातनानी आहारकारी रे, तैजसरीरबंधनसंघातनानी तैजस॥ शरीरे, कार्मणशरीरबंधनसंघातनानी कार्मणशरीरे. तश्रा ये वर्णादीनां वर्णगंधरसस्पर्शा. नां विकल्पा ननरन्नेदा यथाक्रमं पंच हिपंचाष्टसंख्याः , तेऽपि हुनिश्चितं बंधे नदये च न वि. वयते, किं तु वर्णादय एव चत्वारः, तथा बंधे चिंत्यमाने ये दर्शनमोहनीयोत्तरप्रकृती स. 1 म्यक्त्वसम्यग्मिथ्यात्वे, ते अपि न गृह्येते, तयोर्बधाऽसंन्नवात्. तथाहि-मिथ्यात्वपुजला एवं मदनकोश्वस्थानीया गोमयाद्यौषधविशेषकल्पेन सम्यक्त्वानुगुणविशोधिविशेषेण त्रिधा क्रि. हा यंते, तद्यथा-शुक्षा अईविशुक्षा अविशुःझाश्च. तत्र ये सम्यक्त्वरूपतापनिलकणां शुहिमापा दितास्ते शुक्षाः, ते च सम्यक्त्वमिति व्यवहियेते. ये त्वीपशिशुइिमापादितास्ते अईविशुहाः, ते मेच सम्यग्मिथ्यात्वव्यपदेशनाजः, येषां तु मनागपि न शुभिरापादिता, किं तु मिथ्यात्वरूप तयैव स्थितास्ते अविशुक्षाः, नक्तं च-सम्यक्त्वगुणेन ततो । विशोधयति कर्म तत्स मिथ्या ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy