________________
नाग १
पंचसं चल ग । पिंडुनरत्नेय पणसही ॥ ए॥ व्याख्या-गत्यादीनां गतिजातिप्रनृतीनां च- टीका
तुर्दशसंख्यानां पिंकप्रकृतीनां यथाक्रमं चतुरादयो किपर्यंता उत्तरत्नेदा नवंति. तद्यथा" गतेश्चत्वारः, जातेः पंच, शरीरस्य पंच, अंगोपांगस्य त्रयः, बंधननाम्नः पंच, संघातनाम्नः पं. ॥३॥ च, संहननस्य षट्, संस्थानस्य षट्, वर्णस्य पंच, गंधस्य हौ, रसस्य पंच, स्पर्शस्याष्टी,
| आनुपूर्व्याश्चत्वारो, यिहायोगतेविति, एते च गत्यादीनां पिंडप्रकृतीनामुत्तरत्नेदाः सर्वेऽपि,
प्रागेव गत्यादिस्वरूपनिरूपणावसरे यथाक्रमं प्रपंचेनान्निहिताः, इति न नूयोऽनिधीयते. सS वसंख्यया च पिंप्रकृत्युत्तरनेदाः पंचषष्टिः पंचषष्टिसंख्या नवंति. प्रत्येकप्रकृतयः सनसंख्य
या अष्टाविंशतिः, सर्वमीलने च त्रिनवतिर्नामोत्तरप्रकृतयः. इह बंधे प्रकृतीनां विंशत्युत्तरं
शतमधिक्रियते, नदये हाविंश, सत्तायामष्टचत्वारिंशदधिकमष्टपंचाशदधिकं वा.तत्र यतो वि. यस वक्षातः कारणांतरतो वा बंधादाविळ प्रकृत्युपादानवैचित्र्यं तत्प्रतिपादनार्थमाह ॥ए॥-
॥ मूलम् ॥ ससरीरंतरन्नूया। बंधणसंघायणा न बंधुदए ॥ वरमा विगप्पावि हु। बंधे नो सम्ममीस्साई ॥ १० ॥ व्याख्या-बंधे नदये च चिंत्यमाने यानि बंधनानि संघात
५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org