SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ २९२ ॥ जनस्तस्याऽन्युठानादि समाचरति. ' जसकित्तित्ति ' तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्त्तनं संशब्दनं यशःकीर्त्तिः, यहा यशः सामान्येन ख्यातिः कीर्त्तिर्गुलोत्कीर्तनरूपा प्रशंसा, अथवा सर्व दिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्त्तनीयगुणता, यशश्चैकदिग्गामि, दानपुण्यकृता वाकीर्त्तिः, ते यदुदयानत्रतस्तद्यशः कीर्त्तिनाम, तद्विपरीतमयशः कीर्त्तिनाः म, यदयवशान्मध्यस्थस्यापि जनस्याऽप्रशस्यो भवति नक्ताः सप्रतिपक्षाः प्रत्येक प्रकृतयः, आसां च प्रतिपाणां त्रसादिप्रकृतीनामिचं यन्निदर्शनं तदमूषां संज्ञादिद्दिकमपि ध्वनयति तद्यथा— सादयो दशप्रकृतयस्त्रसादिदशकं, स्थावरादयो दश स्थावरादिदशकमिति तेनान्यत्र सादिग्रहणे एता एव प्रसादयो दश प्रकृतयः प्रतिपत्तव्याः, स्थावरादिदशकग्रहणे चत्रसादिप्रतिपक्षभूताः स्थावरादयो दश तदेवमनिहिता नामकर्मण उत्तरप्रकृतयः ॥ ८ ॥ संप्रति पूर्वोक्तावेव गत्यादिषु पिंरुप्रकृतिषु यत्र यावंतो जेदाः प्रत्येकं वर्त्तते, सर्व संकलन या च यावंतो जवंति तावतः प्रतिपिपादयिषुराद - ॥ मूलम् || - गईयाईयाण ज्ञेया । चन पण पण ति पण पंच बकबक्कं ॥ पण दुग प Jain Education International For Private & Personal Use Only भाग १ ॥ २५२ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy