________________
पंचसं० टीका
.. ॥३१॥
दयवशानान्नेरुपरितना अवयवाः शुना जायते तत् शुननाम. तविपरीतमशुनं नाम, यमुनाग १
दयवशान्नान्नेरधस्तनाः पादादयोऽवयवा अशुन्ना नवंति, तथाहि-शिरसा स्पृष्टस्तुष्यति, - पादेन तु रुष्यति. कामिन्याः पादेनापि स्पृष्टस्तुष्यति, ततो व्यन्निचार इति चेत् न तस्य परितोषस्य मोहनीयनिबंधनत्वात्, वस्तुस्थितिश्चेद चिंत्यते, ततोऽदोषः, तथा यजुदयवशाजी. वस्य स्वरः श्रोतृणां प्रीतिहेतुरुपजायते तत्सुस्वरनाम. तहिपरीतं दुस्वरनाम, यदयवशास्वरः श्चोतृणामप्रीतिहेतुर्नवति. तथा यमुदयवशादनुपकृदपि सर्वस्य मनःप्रियो नवति तत्सु. नगनाम. तहिपरीतं दुर्लगनाम, यउदयवशादुपकारकुदपि जनस्य देष्यो नवति. नक्तंच
अणुवकएवि बदूणं । जो हि पिन तस्स सुलगनामुदन । नवगारकारगोवि हु । न रुच्चए दूनगस्सुदए ॥ १ ॥ सुनगुदएवि हु कोई । कंची आसज दूनगो जवि ॥ जाय तहोसान। जहा अन्नवाण तिबयरो ॥३॥ तथा यउदयवशात् यच्चेष्टते नापते वा तत्सर्वं लोकः ॥२१॥ प्रमाणीकरोति, दर्शनसमनंतरमेव च जनोऽन्युचानादि समाचरति, तदादेयनाम. तहिपरी१ तमना देयनाम, यउदयवशाऽपपन्नमपि ब्रुवाणो नोपादेयवचनो नवति, नाप्युपक्रियमाणोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org