SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका २॥ अपि च सत्यप्यवकाशे येनैव तवरीरं निष्पाद्याऽन्योन्यानुगमेन क्रोमीकृतं स एव तत्रनाग १ प्रधान इति तस्यैव पर्याप्ताऽपर्याप्तव्यवस्था प्राणापानादियोग्यपुजलोपादानं वा नवेत, न शेपाणामिति. तदेतदऽसम्यक् , जिनवचनपरिज्ञानाऽनावात्. ते ह्यनंता अपि जीवास्तग्राविध कर्मोदयसामर्थ्यतः समकमेवोत्पत्तिदेशमधितिष्टंति, समकमेव तहरीराश्रिताः पर्याप्तीनिर्व यितुमारनंते, समकमेव च पर्याप्ता नवंति, समकमेव च प्राणापानादियोग्यान्पुजलानादयते. यच्चैकस्य पुजलान्यवहरणं, तदन्येषामनंतानामपि साधारणं, यच्चानंताना, तस्विक्षित स्यापि जीवस्य; ततो न काचिदनुपपत्तिरिति. उक्तं च प्रज्ञापनायां-समयं वक्रताणं । स- मयं तेसिं सरीरनिप्फत्ती ॥ समयं आणुग्गहणं । समयं नस्सासनिस्सासा ॥१॥ एगस्त नजं गहणं | बदूण साहारणाणं तं चेव ॥ जं बहुयाणं गहणं | समासन तंपि एगस्स ॥ ॥॥ साहारणमादारो । साहारणमाणपाणगहणं च ॥ सादारणजीवाणं । सादारणल- ॥२ ॥ कणं एयं ॥ ३ ॥ इति. तथा यदयात् शरीरावयवानां शिरोऽस्थिदंतानां स्थिरता नवति तस्थिरनाम. तहिपरीतमस्थिरनाम, यजुदयवशाङ्गिाह्वादीनां शरीरावयवानामस्थिरता, यदु For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy