________________
___पंचसं0 बहुपहिं तिलेहिं मीसिया संती ॥ पनेयसरीराणं । तद होति सरीरसंघाया ॥ २॥ गाथा- नाग १ ___टीका
यस्याप्ययमकरार्थः-या सकलसर्षपाणां श्लेषव्येण मिश्रीकृतानां वर्तिता वलिता व
तिः, यथा बहुन्निस्तिलैर्विमिश्रिता सती तिलपर्पटिका नवति, तथा प्रत्येकशरीराणां शरीर॥श्या संघाताः. इयमत्र नावना-यथा तस्यां वत्तौं सकलसर्षपाः परस्परं निनाः, नाऽन्योऽन्यानुमन वेधनाजस्ता प्रदर्शनातू, अत एव सकल ग्रहणं, येन स्पष्टमेवाऽन्योन्यानुवेधाऽनावः प्रती
यते. एवं वृक्षादावपि मूलादिषु प्रत्येकमसंख्येया अपि जीवाः परस्पर विलिनशरीराः, यथा च ते सर्षपाः श्लेषयसंपर्कमाहात्म्यात्परस्परं विमिना जातास्तथा प्रत्येकशरीरिणोऽपि प्र. त्येकनामकर्मपुजलोदयतः परस्परसंहता जाता इति. तथा यउदयवशादनंतानां जीवानामेके शरीरं नवति तत्साधारणनाम. ननु कश्रमतानां जीवानामेकं शरीरमुत्पद्यते ? तथाहिक
-य एव प्रश्रममुत्पत्तिमागतस्तेन तहरीरं निष्पादितं, अन्योऽन्यानुगमनेन च सर्वात्मना ॥ ॥ क्रोडीकृत, ततः कथं तत्रान्येषां जीवानामवकाशः? न खलु देवदत्तशरीरे देवदत्त इव सक. लशरीरेण सहाऽन्योन्यानुगमपुरस्सरमन्येऽपि जीवाः प्रापंति, तथा दर्शनात्.
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org