SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नाग' पंचसं Y टीका ॥ नुष्यहींश्यिादयः पृश्रिव्यादयः कपिञ्छादितरवश्व, ननु यदि प्रत्येकनाम्न नदयः कपिछादिवृक्षादीनामिष्यते तर्हि तेषां जीवंजीवंप्रति निनं शरीरं नवेत, न च तवति, यतः कपिचाश्वचपीलुसेख्वादीनां मूलस्कंधत्वशाखादयः प्र त्येकमसंख्येयजीवा इष्यंते, यत नक्तं प्रज्ञापनायां एकास्थिकबहुवीजवृक्षप्ररूपणावसरे-'ए एसि मूला असंखिजजीविया कंदावि खंधावि तयावि सालावि पवालावि एत्ता पत्तेयजीवि. या इत्यादि ' मूलादयश्च फलपर्यंताः सर्वेऽप्येकशरीराकारा नपलन्यते, देवदत्तशरीरवत्, य. पाहि देवदत्तशरीरमखममेकरूपमुपलभ्यते, तन्मूलादयोऽपि, तत एकशरीरात्मकाः कपिछादयः, ते चाऽसंख्येयजीवाः, नतः कथं ते प्रत्येकशरीरिणः ? नच्यते-प्रत्येकशरीरिण एव ते, तेषां मूलादिष्वसंख्येयानामपि जीवानां निनन्निनशरीरसंन्नवात्, केवलं श्लेषव्यविमिश्रितसकलसर्षपवरिव प्रबलरागद्देषोपचिततश्रारूपप्रत्येकनामकर्मपुजलोदयतस्ते तथा परस्परवि- मिश्रशरीरा जायते. तथा चोक्तं प्रज्ञापनायामेव-'जह सगलसरिसवाणं । सिलेसमिस्सावटिया वट्टी ॥ पनेयसरीराणं । तद हुंति सरीरसंघाया ॥१॥ जह वा तिलपप्पमिया । ॥ शन्न॥ B.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy