________________
पंचसं
नाग १
___टीका
॥२७॥
॥ मूलम् ||-तसबायरपजनं । पत्तेयधिरं सुन्नं च नायवं ॥ सुस्सरसुन्नग्गपजं । ज- सकित्ती सेयरा वीसं ॥ ७ ॥ व्याख्या-त्रसबादरपर्याप्तप्रत्येकस्थिरशुनसुस्वरसुनगादेययशाकीयः सप्रतिपक्षप्रकृतिसहिताः सर्वसंख्यया विंशतिप्रकृतयो नवंति. तत्र त्रसंति नष्णाद्यन्नितप्ताः संतो विवक्षितस्थानाऽजिते, गति च गयाद्यासेवनार्थ स्थानांतरमिति त्र. सा हींझियादयः, तहिपाकवेद्या कर्मप्रकृतिरपि त्रस नाम; तहिपरीतं स्थावरनाम, यदुदयव. शादुष्णाद्यन्नितापेऽपि तत्स्थानपरिदाराऽसमर्थाः पृश्रिव्यप्तजोवायुवनस्पतयः स्थावरा जायंते. तथा बादरनाम, यदयाळीवा बादरा नवंति, बादरत्वं परिणाम विशेषः, यशात्पृथिव्यादेरे- कैकस्य जंतुशरीरस्य चक्षुर्ग्राह्यत्वाऽनावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं नवत्ति; तपिरी
तं सूदमनाम, यजुदयावहूनामपि समुदितानां जंतुशरीराणां चक्षुर्ग्राह्यता न भवति. पर्या. तकनाम, यउदयवशात्स्वयोग्यपर्याप्तिनिर्वनसमों नवति. तविपरीतमपर्याप्तनाम, य. दयवशात्स्वयोग्यपर्यातिनिर्वर्तनसमर्थो न नवति. तथा यदयाङीवं जीवं प्रति निन्नं श. रीरमुपजायते तत्प्रत्येकनाम; तस्योदयः प्रत्येकशरीरिणां, प्रत्येकशरीरिणश्च नारकाऽमरम.
मर ॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org