SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका şuu औदारिकादीनामौदारिकवै क्रियादार कतै जसकार्मणानां स्वयोगे स्वैः स्वैः पुरुलैर्योगे संघाता बंधनानि च जवंति; न परपुद्गलयोगे, तस्याविवक्षणात् इयमत्र जावना - यद्यप्यौदा रिकादिपुद्गलानां परपुद्गलैरपि तैजसादिसंबंधिभिः सह संयोगो भवति, संयोगश्चात्र बंधनमुच्यते, बंधनं च न संघात मंतरेण, नाऽसंहतस्य बंधनमिति न्यायात् तथापि स परपुद्गलैः सद संयोगः सन्नपि न विवक्ष्यते, तेन पंचैव संघाताः पंचैव च बंधनानि जवंति श्रादननु ये पंचदश बंधनानि मन्यंते, तन्मतेन नाऽसंहतस्य बंधनमिति न्यायात्संघातनामान्यपि पंचदश प्राप्नुवंति, तत्कथं न तेषां पूर्वापरव्याहतिः ? नैष दोषः तैः संघातनाम्नोऽन्यथालककरणात् ( मंत्रामं ४००० ) तथाहि - ते व्यावर्णयंति-न पुजलसंदतिमात्रनिमित्तं संघातनामकर्म, पुल संहतिमात्रस्य ग्रहणमात्रादेव सिद्धत्वात् किं त्वौदारिकादिशरीररचनानुकारिसंघात विशेषनिमित्तं, तेन पंचैव संघातनामानि भवंति तद्यथा— श्रदारिकसंघातनाम, वैक्रिय संघातनाम, आहारकसंघातनाम, तैजससंघातनाम, कार्मल संघातनाम, तत्र यदौदारिकशरीररचनानुसारि संघातविशेषनिमित्तं तदौदारिकशरीरसंघातनाम एवं वैक्रिय संघातनामा - Jain Education International For Private & Personal Use Only भाग १ ॥ इणा www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy