________________
नाग १
पंच दीन्यपि नावनीयानि. युक्तं चैतल्लक्षणं, ततो न कश्चिद्दोषः, तदेवं नामकर्मवक्तव्यतामन्निधा-
य संप्रति तपसंहारमाहटीका
॥ मूलम् ।।-बंधसुत्नसंतनदया । आसऊ अणेगदा नाम ॥ ( गाथाई ) ॥१२॥ ॥ ३० ॥ व्याख्या-बंधं प्रागुक्तस्वरूपं. ' सुन्नत्ति' पदैकदेशे पदसमुदायोपचारात शुनाऽशुन्नत्वं. सं.
तमिति सत्तां, नदयं चाश्रित्य विनज्यमानं नामकर्म अनेकधा, अनेकप्रकारं नवति, तथाहि-बंध नदयं चाश्रित्य वर्णादिषोमशकबंधनपंचकसंघातपंचकाऽपनयनात्सप्तषष्टयुनरप्रकतिसंख्यं. तथा शुन्नाऽशुन्नत्वचिंतायां विधा वर्णादिचतुष्कं प्राप्यते, तद्यद्या-शुनमशुन्नं च, ततः शुनप्रकृतिचिंतायामशुनप्रकृतिचिंतायां च प्रत्येकं वर्णादिचतुष्कं प्रक्षिप्यते, इति सर्व
शुनाऽशुनप्रकृतिमीलने एकसप्तत्युत्तरप्रकृतिसंख्यं. सत्तायां च चिंत्यमानायां वर्णादिविंशतेः र संघातपंचकस्य बंधनपंचकस्य च परिग्रहाबिनवत्युत्तरप्रकृतिसंख्यं. अत चं संख्यानेदमधि
कृत्याऽनेकप्रकारं नाम नवति. इह वर्णादिचतुष्कं शुनप्रकृतिचिंतायामशुनप्रकृतिचिंतायां चावतरति, एतच्चानंतरमेवान्निहितं, न च येनैव रूपेण शुनं तेनैवाऽशुनं नवितुमर्हति, विरोधा
॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org