SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ नाग १ पंच दीन्यपि नावनीयानि. युक्तं चैतल्लक्षणं, ततो न कश्चिद्दोषः, तदेवं नामकर्मवक्तव्यतामन्निधा- य संप्रति तपसंहारमाहटीका ॥ मूलम् ।।-बंधसुत्नसंतनदया । आसऊ अणेगदा नाम ॥ ( गाथाई ) ॥१२॥ ॥ ३० ॥ व्याख्या-बंधं प्रागुक्तस्वरूपं. ' सुन्नत्ति' पदैकदेशे पदसमुदायोपचारात शुनाऽशुन्नत्वं. सं. तमिति सत्तां, नदयं चाश्रित्य विनज्यमानं नामकर्म अनेकधा, अनेकप्रकारं नवति, तथाहि-बंध नदयं चाश्रित्य वर्णादिषोमशकबंधनपंचकसंघातपंचकाऽपनयनात्सप्तषष्टयुनरप्रकतिसंख्यं. तथा शुन्नाऽशुन्नत्वचिंतायां विधा वर्णादिचतुष्कं प्राप्यते, तद्यद्या-शुनमशुन्नं च, ततः शुनप्रकृतिचिंतायामशुनप्रकृतिचिंतायां च प्रत्येकं वर्णादिचतुष्कं प्रक्षिप्यते, इति सर्व शुनाऽशुनप्रकृतिमीलने एकसप्तत्युत्तरप्रकृतिसंख्यं. सत्तायां च चिंत्यमानायां वर्णादिविंशतेः र संघातपंचकस्य बंधनपंचकस्य च परिग्रहाबिनवत्युत्तरप्रकृतिसंख्यं. अत चं संख्यानेदमधि कृत्याऽनेकप्रकारं नाम नवति. इह वर्णादिचतुष्कं शुनप्रकृतिचिंतायामशुनप्रकृतिचिंतायां चावतरति, एतच्चानंतरमेवान्निहितं, न च येनैव रूपेण शुनं तेनैवाऽशुनं नवितुमर्हति, विरोधा ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy