SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं० राशिनवति, तावत्प्रमाणासु श्रेणिषु यावंत आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां तेन्योऽप्यसं. ख्येयगुणाः खचरपंचेंश्यितिर्यग्योनिकाः पुरुषाः प्रतराऽसंख्येयन्नागवर्त्यसंख्येयश्रेणिगतनन्नः प्रदेशराशिमानत्वात्तेषां; तेन्योऽपि तत्तिरच्यः खचरपंचेंशियतिर्यग्योनिक्यो युवतयः संख्येय॥श्वए। गुणास्त्रिगुणास्त्रिरूपाधिका इत्यः, एवं सर्वत्रापि स्वजातिषु पुरुषाऽपेक्षया तिरच्यः संख्ये. १४ यगुणा वक्तव्याः, तथैव वक्ष्यंते, ततस्ताच्यः खचरपंचेंश्यियुवतियः संख्येयगुणाः पुंवेदो दयिनः स्थलचराः, बृहत्तरप्रतराऽसंख्येयत्नागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वा तेषां तेभ्योऽपि तद्युवतयस्त्रिगुणास्त्रिरूपाधिकाः, तान्योऽपि वेदोदयिनो जलचरा मत्स्यम - करादयः संख्येयगुणाः, बृहत्तरप्रतराऽसंख्येयन्नागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमा णत्वात; तेभ्यस्तावतयस्त्रिगुणास्त्रिरूपाधिकाः, तान्योऽपि व्यंतराः पुवेदोदयिनः संख्येयगुगाः, यतः संख्येययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खमानि यावत्येकस्मिन् प्रतरे न भवति, तावंतः सामान्यतो व्यंतराः, केवलमिद पुरुषा विवक्षिता इति ते सकलसमुदायसंख्या पेक्षया एकरूपहीनहात्रिंशनमन्नागकल्पा वेदितव्याः, ततो घटते जलचरयुवतिन्यो व्यंतराः वाए। ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy