________________
पंचसं
नाग १
टीका
॥२५॥
संख्येयगुणाः, तेन्योऽपि व्यंतयों ज्ञात्रिंशद्गुणा धात्रिंशद्रूपाधिकाः, तेन्योऽपि ज्योतिष्कदे- वाः पुरुषाः संख्येयगुणाः, ज्योतिष्कदेवा हि सामान्यतः षट्पंचाशदधिकशतक्ष्यांगुलप्रमा. णानि सूचिरूपाणि खंडानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणाः केवलमिह पुरुषरूपा ज्योतिष्का विवक्षिताः, ततस्ते सकलसमुदायसंख्यापेक्षया एकरूपहीनहात्रिंशत्तमन्नागकल्पा दृष्टव्याः, ततो नवंति व्यंतरीन्यो ज्योतिष्कपुरुषाः संख्येयगुणाः, तेन्योऽपि ज्योति. कदेव्यो हात्रिंशद्गुणा क्षत्रिंशद्रूपाधिकाः ' सबनवि बनीसगुणान होंति देवीन' इति व. चनप्रामाण्यात् ॥६॥
॥ मूलम् ।।-तत्तो नपुंसखहयर-संखेजा श्रलयरजलयरनपुंसा ॥ चनरिदि तन पणबिति-इंदियपऊत्त किंचहिया ॥ ६ ॥ व्याख्या-तान्यो ज्योतिष्कदेवीच्यः खचरपंचेंडियतिर्यग्योनिका नपुंसकाः संख्येयाः संख्येयगुणाः, क्वचित्तु ' तत्तो य संख' इति पाठः, तत्र चशब्दः समुच्चयार्थी व्याख्येयः, ये तु व्याख्यानयंति ज्योतिष्कदेवीन्यः खचरनपुंसका असंख्येयगुणा इति, तनावगबामः, यत इत ऊर्ध्वं ये पर्याप्तचतुरिंझ्यिा वक्ष्यते, तेऽपि ज्यो.
॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org