________________
पंचसं०
टीका
।। १५१ ।।
तिष्कदेवापेक्षया संख्येयगुणा एवोपपद्यते, तथाहि - पंचाशदधिकशतछ्यांगुलप्रमाणानि सूचीरूपाणि खंमानि यावत्येकस्मिन् प्रतरे जवंति, तावत्प्रमाला ज्योतिष्काः तथा च प्रागुक्तं ' बप्पन्न दोसयंगुल - सूइपएसेहिं जाइन पयरो || जोइसिएहिं दीरइ ' इति अंगुल - ख्येयनागमात्राणि सूचीरूपाणि खंडानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणाः पर्यातचतुरिंशियाः, तथा च प्रागेवोक्तं ' पडत्तापकता | बितिचन प्रसन्नियो अवदति ॥ अंगुलसंखासंख-पएसनइयं पुढो पयरं ' इति अंगुल संख्येयनागापेक्षया षट्पंचाशदधिकमंगुलशतक्ष्यं संख्येयगुणं, ततो ज्योतिष्कदेवापेक्षया परिज्ञाव्यमानाः पर्याप्तचतुरिंडिया अपि संख्येयगुणा एव घटते, किं पुनः पर्याप्तचतुरिंडियापेक्षया संख्येयनागमात्राः खचरपंचेंडियनपुंसका इति ? थोच्येत सामान्यतो ज्योतिष्कापेक्षया चिंत्यमानाः खचरपंचैरियनपुंसकाः संख्येयगुणा घटते, केवलं ज्योतिष्कदेव्यपेक्षया तु ते असंख्येयगुणा एव तदयुक्तं, शून्यप्रलापमात्रत्वात् तथाहि — यदि देवापेक्षया देव्यः असंख्येयगुणा नवेयुस्ततो देवायनयने के वलदेव्यपेक्षया खचरपंचेंरियनपुंसकानामसंख्येय गुणत्वमुपपद्येत यावता देव्यपेक्षया द्वात्रिं
Jain Education International
For Private & Personal Use Only
भाग १
11242 10
www.jainelibrary.org