________________
नाग १
पंचसं टीका
॥१५
॥
शतमन्नागकल्पा एव देवाः, ततस्तदयनयनेऽपि संख्येयगुणत्वमेव, नाऽसंख्येयगुणत्वमिति. खचरपंचेंशियनपुंसकेन्योऽपि स्थलचरपंचेंडियनपुंसकाः संख्येयगुणाः, तेन्योऽपि जलचरपं. चेंडियनपुंसकाः संख्येयगुणाः, तेभ्योऽपि पर्याप्तचतुरिंख्यिाः संख्येयगुणाः, तेन्योऽपि पर्यातसंझिन्नेदन्निनपंचेंश्यिाः किंचिदधिका विशेषाधिकाः, तेभ्योऽपि पर्याप्तहींश्यिा विशेषाधिकाः, तेन्योऽपि पर्याप्तींडिया विशेषाधिकाः, यद्यपि पर्याप्तचतुरिंख्यिादीनां पर्याप्तहीश्यिपयंतानां प्रत्येकमंगुलसंख्येयन्नागमात्राणि सूचीरूपाणि खंझानि यावत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणत्वमविशेषेण वयेते, तथाप्यंगुलसंख्येयन्नागस्य संख्ये यत्नेदन्निनत्वादिछ विशेषा. धिकत्वमुच्यमानं न विरुद्ध्यते ॥ ६ ॥
॥ मूलम् ॥-अस्संखा पण किंचहिय । सेस कमसो अपजन नयन ॥ पंचेंदिय वि. सेस दिया । चनतियबेइंदिया तत्तो ॥६५॥ व्याख्या-तेच्योऽपि पर्याप्तत्रीं श्येिच्योऽपर्या- प्ताः पंचेंडिया असंख्येयगुणाः, तेभ्योऽप्यपर्याप्तचतुरिंख्यिा विशेषाधिकाः, तेभ्योऽपर्याप्तत्रीदि. या विशेषाधिकाः, तेभ्योऽपर्याप्तहीडिया विशेषाधिकाः, यद्यपि वापर्याप्तपंचेंडियादयोऽपर्याप्त
॥॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org