________________
पंचसं
टोका ॥॥
मारकल्पे देवा असंख्येयगुणा नक्ताः, इह तु सौधर्मकटपे संख्ये यगुणाः, तदेतत्कथं ? नच्य- नाग' ते-प्रज्ञापनायां महादंमके तथा दर्शनात. महादंझकश्च प्रागेवोक्तः, सौधर्म देवेन्योऽपि तनिवासिन्यो देव्यो छात्रिंशत्रुणाक्षात्रिंशपाधिकाः ' सवनवि बनीसगुणा न हुंति देवीन' - ति वचनात्. ततस्तान्यः सौधर्मदेवीन्योऽसंख्या असंख्येयगुणा नवनवासिनो देवाः. तयाण हि-अंगुलमात्रकेत्रप्रदेशाराशिसंबंधिनि प्रश्रमवर्गमूले हिती येन वर्गमूलेन गुणिते यावान प्र. देशराशिनवति, तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणीषु यावंतो नन्नःप्रदेशास्तावत्प्रमाणो नवनपतिदेवदेवीसमुदायः, ततैकरूपहीनधात्रिंशत्तमन्नागकल्पाश्च नवनपतयो देवाः, ततो घटते सौधर्मदेवीच्यस्तेऽसंख्येयगुणाः, तेच्योऽपि तनिकायवासिन्यो देव्यो हात्रिंशद् गुणा क्षत्रिंशद्रूपाधिकाः ॥ ६६ ॥
॥ मूलम् ।।-रयणप्पनिया खहयर-पणिदिसंखेऊ तत्तिरिस्कीन ॥ सब तन श्रलय- ॥ र-जलयरवणजोश्सा चेवं ॥ ६ ॥ व्याख्या-नवनवासिदेवीन्योऽसंख्येयगुणा रत्नप्रन्निका रत्नप्रस्नानाविनो नारकाः, अंगुलमात्रकेत्रप्रदेशराशौ प्रश्रमवर्गमूलेन गुणिते यावान् प्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org