SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ २४७ ॥ यगुणाः, यतोंगुलमात्र क्षेत्र प्रदेशराशेः संबंधिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते या वान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिषु यावंतो ननःप्रदेशास्तावत्प्रमाण ईशानगतदेवदेवीसमुदायः, ततैकरूपदीनद्वात्रिंशङ्गुणत्वात् तथा चाद—— सर्व्वन्चवीत्यादि ' सर्वत्रापि सौधर्मकल्पज्योतिष्कादौ द्वात्रिंशकुला देव्यो जवंति, तुशब्दोऽधिकार्थसंसूचकः, ततो द्वात्रिंशडूपाधिका इति दृष्टव्यं तथा चोक्तं जीवा निगमे - ' तिरिरक जो लिय पुरिसेहिंतो तिरिरकजोशिय इव । न तिगुणान तिरूवादियान, तथा मस्स पुरिसेहिंतो मगुस्लीन सत्तावीसगुणाननु सत्तावीसरूवाहियान य, देवपुरिसेहिंतो देad बत्ती सगुणान बत्तीसरुवुत्तरान य इति ' ईशानदेवी ज्योऽपि सौधर्मकल्पे देवाः संख्ये यगुणाः, तत्र विमानबाहुल्यात्, तथादि - अष्टाविंशतिशतसहस्राणि विमानानामीशानकल्पे, द्वात्रिंशत् सौधर्मकल्पे, अपि च दक्षिणदिग्वर्त्ती सौधर्मकल्पः, ईशानकल्पश्चोत्तर दिग्वर्त्ती, दhिetri च दिशि बहवः कृष्णपाक्षिका उत्पद्यते, तत ईशानदेवीच्यः सौधर्म देव्यः संख्ये यगुणाः नन्वियं युक्तिर्माइसनत्कुमार कल्पयोरप्युक्ता, परं तत्र माइकल्पापेक्षया सनत्कु Jain Education International For Private & Personal Use Only नाग १ ॥ २४७ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy