________________
नाग १
पंचसं ते कृष्णपादिकाः, शुक्लपादिका उत्तरस्यां दिशि, स्वन्नावतश्चातिबहवः कृष्णपाक्षिकाः, ततो टीका
घटते माहेश्कल्पदेवाऽपेक्षया सनत्कुमारकल्पे देवा असंख्येयाः, तेन्योऽपि हितोयस्यां नर
कपृथिव्यां नारका असंख्येयगुणाः, अतिबृहत्तमश्रेण्यसंख्येयनागमानत्वात्तेषां. एते च सप्तम. ॥३६॥ पृथिवीनारकादयो हितीयनरकपृथिवीनारकपर्यंताः प्रत्येकं स्वस्थाने चिंत्यमानाः सर्वेऽपि घ.
नीकृतलोकश्रेण्यसंख्येयत्नागवर्तिनन्नःप्रदेशराशिप्रमाणा दृष्टव्याः, केवलं श्रेण्यसंख्येयत्नागो संख्येयनेदन्निनः, तत बमसंख्येयगुणतयाऽल्पबहुत्वमन्निधीयमानं न विरुद्ध्यते. तथा ते.
ज्योऽपि क्षितीयनरकपृथिवीनारकेन्यो मूर्बिमाः संमूर्बिमा मनुष्या असंख्येयगुणाः, ते हि - अंगुलमात्रकेत्रप्रदेशराशेः संबंधिनि तृतीयवर्गमूलेन गुणिते प्रथमवर्गमूले यावान प्रदेशराशि
रेतावत्प्रमाणानि खंझानि यावंत्येकस्यामेकप्रादेशिक्यां श्रेणौ नवंति, तावत्प्रमाणाः कतिपय - कोटिप्रमाणगर्जजमनुष्यहीनाः ॥ ५ ॥
!! मूलम् ॥-ईसाणे सवच्चवि । बत्तीसगुणा न होति देवी ॥ संखेजा सोहम्मे | त. असंखा नवणवासी ।। ६६ ॥ व्याख्या-संमूर्तिममनुष्येन्य ईशानकळपे देवा असंख्येय
॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org